Janmangal stotra

Janmangal stotra

Share




Janmangal Lyrics in English

Namo-namah Shrī-haraye buddhidāya dayāvate ।

Bhakti-dharmānga-jātāya bhakta-kalpa-drumāya ch ॥1॥

Sugandha-puṣhpa-hārādyair-vividhair-upahārakaihai ।

Sampūjitāya bhaktaughaihai sitāmbara-dharāya ch ॥2॥

Nāmnāma-ṣhṭottarashatan chatur-vargama-bhīpsatām ।

Sadyah fala-pradam nruṇām tasya vakṣhyāmi satpatehe ॥3॥

Asya Shrī-janamangalākhyasya shrī-haryaṣhṭottarashata-

nāma-stotra-mantrasya Shatānanda Ṛuṣhihi ।

Anuṣhṭup chhandah ।

Dharmanandanah Shrī-Harir-devatā । dhārmik iti

bījam । bṛuhad-vratadhar iti shaktihi । bhaktinandana

iti kīlakam । chatur-varga-siddhyarthe jape viniyogah ।

Ath dhyānam ।

Varṇi-veṣha-ramaṇīya-darshanam mandahāsa-ruchirāna-nāmbujam ।

Pūjitam suranarotta-mairmudā dharma-nandana-mahan vichintaye ॥4॥

Shrī-Kṛuṣhṇah Shrī-Vāsudevo Naranārāyaṇah prabhuhu ।

Bhakti-dharmātmajo-janmā Kṛuṣhṇo Nārāyaṇo harihi ॥5॥

Harikṛuṣhṇo Ghanashyāmo Dhārmiko Bhaktinandanah ।

Bṛuhad-vrata-dharah shuddho Rādhā-kṛuṣhṇeṣhṭa-daivatah ॥6॥

Marut-suta-priyah kālībhairavādyati-bhīṣhaṇah ।

Jitendriyo jitāhāras-tīvravairāgya āstikah ॥7॥

Yogeshvaro yoga-kalā-pravṛutti-rati-dhairyavān ।

Jnyānī paramahansashcha tīrtha-kṛuttair-thikārchitah ॥8॥

Kṣhamānidhihi sadon-nidro dhyāna-niṣhṭhas-tapah priyah ।

Siddheshvarah svatantrashcha brahma-vidyā-pravartakah ॥9॥

Pāṣhaṇḍo-chhedana-paṭuhu svasvarūpā-chala-sthitihi ।

Prashānta-mūrtir-nirdoṣho’sura-gurvādi-mohanah ॥10॥

Atikāruṇya-nayan Uddhavādhva-pravartakah ।

Mahāvratah sādhushīlah sādhu-vipra-prapūjakah ॥11॥

Ahinsa-yagna-prastotā sākāra-brahma-varṇanah ।

Swāminārāyaṇah Swāmī kāla-doṣha-nivārakah ॥12॥

Sachchhāstra-vyasanah sadyah-samādhi-sthiti-kārakah ।

Kṛuṣhṇārchā-sthāpana-karah kaulad-viṭ kali-tārakah ॥13॥

Prakāsha-rūpo nirdambhah sarva-jīva-hitāvahah ।

Bhakti-sampoṣhako vāgmī chatur-varga-fala-pradah ॥14॥

Nirmatsaro bhakta-varmā buddhi-dātā’tipāvanah ।

Abuddhihṛud-brahma-dhāma-darshakashchā-parājitah ॥15॥

Āsamudrānta satkīrtihi shrita-sansṛuti-mochanah ।

Udārah Sahajānandah sādhvī-dharma-pravartakah ॥16॥

Kandarpa-darpa-dalano vaiṣhṇava-kratu-kārakah ।

Panychāyatana-sammāno naiṣhṭhika-vrata-poṣhakah ॥17॥

Pragalbho nihspṛuhah satya-pratijnyo bhakta-vatsalah ।

Aroṣhaṇo dīrgha-darshī ṣhaḍ-ūrmi-vijaya-kṣhamah ॥18॥

Nirahankṛutira-droh ṛujuhu sarvopakārakah ।

Niyāma-kashcho-pashama-sthitir-vinayavān guruhu ॥19॥

Ajātavairī nirlobho mahāpuruṣh ātmadah ।

Akhaṇḍitārṣha-maryādo vyāsa-siddhānta-bodhakah ॥20॥

Mano-nigraha-yuktijnyo yama-dūta-vimochakah ।

Pūrṇakāmah satyavādī guṇagrāhī gatasmayah ॥21॥

Sadāchāra-priya-tarah puṇya-shravaṇa-kīrtanah ।

Sarva-mangala-sadrūpa-nānā-guṇa-vicheṣhṭitah ॥22॥

Ityetat-paramam stotram jana-mangala-sanjnyitam ।

Yah paṭhetten paṭhitam bhavedvai sarva-mangalam ॥23॥

Yah paṭhechchhṛuṇu-yādbhaktyā trikālam shrāvayechcha vā ।

Etat-tasya tu pāpāni nashyeyuhu kil sarvashah ॥24॥

Etat-sansevamānānān puruṣhārtha-chatuṣhṭaye ।

Durlabham nāsti kimapi harikṛuṣhṇa-prasādatah ॥25॥

Bhūta-preta-pishāchānām ḍākinī-brahmarākṣhasām ।

Yoginīnām tathā bāla-grahādīnām-upadravah ॥26॥

Abhichāro ripukṛuto rogashchā-nyo’pyupadravah ।

Ayutā-vartanādasya nashyatyev n sanshayah ॥27॥

Dashā-vṛutyā pratidina-masyābhīṣhṭam sukham bhavet ।

Gṛuhibhi-styāgibhi-shchāpi paṭhanīyamidam tatah ॥28॥

Iti Shrī-Shatānanda-Muni-virachitam Shrī-Janamangalākhyan

Shrī-haryaṣhṭottara-shatanāma-stotram sampūrṇam ॥


Janmangal Lyrics in Sanskrit

नमोनमः श्रीहरये बुद्धिदाय दयावते ।

भक्तिधर्मांगजाताय भक्तकल्पद्रुमाय च ॥१॥

सुगन्धपुष्पहाराद्यैर्विविधैरुपहारकैः ।

सम्पूजिताय भक्तौघैः सिताम्बरधराय च ॥२॥

नाम्नामष्टोत्तरशतं चतुर्वर्गमभीप्सताम् ।

सद्यः फलप्रदं नॄणां तस्य वक्ष्यामि सत्पतेः ॥३॥

अस्य श्रीजनमंगलाख्यस्य श्रीहर्यष्टोत्तरशत-

नामस्तोत्रमन्त्रस्य शतानन्द ऋषिः ।

अनुष्टुप् छन्दः ।

धर्मनन्दनः श्रीहरिर्देवता । धार्मिक इति

बीजम् । बृहद्‌व्रतधर इति शक्तिः । भक्तिनन्दन

इति कीलकम् । चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः ।

अथ ध्यानम् ।

वर्णिवेषरमणीयदर्शनं मन्दहासरुचिराननाम्बुजम् ।

पूजितं सुरनरोत्तमैर्मुदा धर्मनन्दनमहं विचिन्तये ॥४॥

श्रीकृष्णः श्रीवासुदेवो नरनारायणः प्रभुः ।

भक्तिधर्मात्मजोजन्मा कृष्णो नारायणो हरिः ॥५॥

हरिकृष्णो घनश्यामो धार्मिको भक्तिनन्दनः ।

बृहद्‌व्रतधरः शुद्धो राधाकृष्णेष्टदैवतः ॥६॥

मरुत्सुतप्रियः कालीभैरवाद्यतिभीषणः ।

जितेन्द्रियो जिताहारस्तीव्रवैराग्य आस्तिकः ॥७॥

योगेश्वरो योगकलाप्रवृत्तिरतिधैर्यवान् ।

ज्ञानी परमहंसश्च तीर्थकृत्तैर्थिकार्चितः ॥८॥

क्षमानिधिः सदोन्निद्रो ध्याननिष्ठस्तपः प्रियः ।

सिद्धेश्वरः स्वतन्त्रश्च ब्रह्मविद्याप्रवर्तकः ॥९॥

पाषण्डोछेदनपटुः स्वस्वरूपाचलस्थितिः ।

प्रशान्तमूर्तिर्निर्दोषोऽसुरगुर्वादिमोहनः ॥१०॥

अतिकारुण्यनयन उद्धवाध्वप्रवर्तकः ।

महाव्रतः साधुशीलः साधुविप्रप्रपूजकः ॥११॥

अहिंसयज्ञप्रस्तोता साकारब्रह्मवर्णनः ।

स्वामिनारायणः स्वामी कालदोषनिवारकः ॥१२॥

सच्छास्त्रव्यसनः सद्यःसमाधिस्थितिकारकः ।

कृष्णार्चास्थापनकरः कौलद्विट् कलितारकः ॥१३॥

प्रकाशरूपो निर्दम्भः सर्वजीवहितावहः ।

भक्तिसम्पोषको वाग्मी चतुर्वर्गफलप्रदः ॥१४॥

निर्मत्सरो भक्तवर्मा बुद्धिदाताऽतिपावनः ।

अबुद्धिहृद्‌ब्रह्मधामदर्शकश्चापराजितः ॥१५॥

आसमुद्रान्त सत्कीर्तिः श्रितसंसृतिमोचनः ।

उदारः सहजानन्दः साध्वीधर्मप्रवर्तकः ॥१६॥

कन्दर्पदर्पदलनो वैष्णवक्रतुकारकः ।

पञ्चायतनसम्मानो नैष्ठिकव्रतपोषकः ॥१७॥

प्रगल्भो निःस्पृहः सत्यप्रतिज्ञो भक्तवत्सलः ।

अरोषणो दीर्घदर्शी षडूर्मिविजयक्षमः ॥१८॥

निरहंकृतिरद्रोह ऋजुः सर्वोपकारकः ।

नियामकश्चोपशमस्थितिर्विनयवान् गुरुः ॥१९॥

अजातवैरी निर्लोभो महापुरुष आत्मदः ।

अखण्डितार्षमर्यादो व्याससिद्धान्तबोधकः ॥२०॥

मनोनिग्रहयुक्तिज्ञो यमदूतविमोचकः ।

पूर्णकामः सत्यवादी गुणग्राही गतस्मयः ॥२१॥

सदाचारप्रियतरः पुण्यश्रवणकीर्तनः ।

सर्वमंगलसद्रूपनानागुणविचेष्टितः ॥२२॥

इत्येतत्परमं स्तोत्रं जनमंगलसंज्ञितम् ।

यः पठेत्तेन पठितं भवेद्वै सर्वमंगलम् ॥२३॥

यः पठेच्छृणुयाद्‌भक्त्या त्रिकालं श्रावयेच्च वा ।

एतत्तस्य तु पापानि नश्येयुः किल सर्वशः ॥२४॥

एतत्संसेवमानानां पुरुषार्थचतुष्टये ।

दुर्लभं नास्ति किमपि हरिकृष्णप्रसादतः ॥२५॥

भूतप्रेतपिशाचानां डाकिनीब्रह्मराक्षसाम् ।

योगिनीनां तथा बालग्रहादीनामुपद्रवः ॥२६॥

अभिचारो रिपुकृतो रोगश्चान्योऽप्युपद्रवः ।

अयुतावर्तनादस्य नश्यत्येव न संशयः ॥२७॥

दशावृत्या प्रतिदिनमस्याभीष्टं सुखं भवेत् ।

गृहिभिस्त्यागिभिश्चापि पठनीयमिदं ततः ॥२८॥

इति श्रीशतानन्दमुनिविरचितं श्रीजनमंगलाख्यं

श्रीहर्यष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥

More Audios

One thought on “Janmangal stotra

  1. Avatar Of Ujjwalpatel Ujjwalpatel

    Jay swami Narayan

Leave a Reply

Your email address will not be published. Required fields are marked *